How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ



कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥





ಗುದಂ ರಕ್ಷಾಕರಃ ಪಾತು ಊರೂ ರಕ್ಷಾಕರಃ ಸದಾ

A single should chant this kavach click here day-to-day unbroken for three days bare minimum less than Bilva tree to obtain defense and blessings of Lord Bhairava . Hardly ever use this kavacha to harm Other folks.

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page